Declension table of ?aśvadā

Deva

MasculineSingularDualPlural
Nominativeaśvadāḥ aśvadau aśvadāḥ
Vocativeaśvadāḥ aśvadau aśvadāḥ
Accusativeaśvadām aśvadau aśvadāḥ aśvadaḥ
Instrumentalaśvadā aśvadābhyām aśvadābhiḥ
Dativeaśvade aśvadābhyām aśvadābhyaḥ
Ablativeaśvadaḥ aśvadābhyām aśvadābhyaḥ
Genitiveaśvadaḥ aśvadoḥ aśvadām aśvadanām
Locativeaśvadi aśvadoḥ aśvadāsu

Compound aśvadā -

Adverb -aśvadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria