Declension table of ?aśvacalanaśālā

Deva

FeminineSingularDualPlural
Nominativeaśvacalanaśālā aśvacalanaśāle aśvacalanaśālāḥ
Vocativeaśvacalanaśāle aśvacalanaśāle aśvacalanaśālāḥ
Accusativeaśvacalanaśālām aśvacalanaśāle aśvacalanaśālāḥ
Instrumentalaśvacalanaśālayā aśvacalanaśālābhyām aśvacalanaśālābhiḥ
Dativeaśvacalanaśālāyai aśvacalanaśālābhyām aśvacalanaśālābhyaḥ
Ablativeaśvacalanaśālāyāḥ aśvacalanaśālābhyām aśvacalanaśālābhyaḥ
Genitiveaśvacalanaśālāyāḥ aśvacalanaśālayoḥ aśvacalanaśālānām
Locativeaśvacalanaśālāyām aśvacalanaśālayoḥ aśvacalanaśālāsu

Adverb -aśvacalanaśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria