Declension table of ?aśvabudhyā

Deva

FeminineSingularDualPlural
Nominativeaśvabudhyā aśvabudhye aśvabudhyāḥ
Vocativeaśvabudhye aśvabudhye aśvabudhyāḥ
Accusativeaśvabudhyām aśvabudhye aśvabudhyāḥ
Instrumentalaśvabudhyayā aśvabudhyābhyām aśvabudhyābhiḥ
Dativeaśvabudhyāyai aśvabudhyābhyām aśvabudhyābhyaḥ
Ablativeaśvabudhyāyāḥ aśvabudhyābhyām aśvabudhyābhyaḥ
Genitiveaśvabudhyāyāḥ aśvabudhyayoḥ aśvabudhyānām
Locativeaśvabudhyāyām aśvabudhyayoḥ aśvabudhyāsu

Adverb -aśvabudhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria