Declension table of ?aśvabudhya

Deva

NeuterSingularDualPlural
Nominativeaśvabudhyam aśvabudhye aśvabudhyāni
Vocativeaśvabudhya aśvabudhye aśvabudhyāni
Accusativeaśvabudhyam aśvabudhye aśvabudhyāni
Instrumentalaśvabudhyena aśvabudhyābhyām aśvabudhyaiḥ
Dativeaśvabudhyāya aśvabudhyābhyām aśvabudhyebhyaḥ
Ablativeaśvabudhyāt aśvabudhyābhyām aśvabudhyebhyaḥ
Genitiveaśvabudhyasya aśvabudhyayoḥ aśvabudhyānām
Locativeaśvabudhye aśvabudhyayoḥ aśvabudhyeṣu

Compound aśvabudhya -

Adverb -aśvabudhyam -aśvabudhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria