Declension table of ?aśvabudhya

Deva

MasculineSingularDualPlural
Nominativeaśvabudhyaḥ aśvabudhyau aśvabudhyāḥ
Vocativeaśvabudhya aśvabudhyau aśvabudhyāḥ
Accusativeaśvabudhyam aśvabudhyau aśvabudhyān
Instrumentalaśvabudhyena aśvabudhyābhyām aśvabudhyaiḥ aśvabudhyebhiḥ
Dativeaśvabudhyāya aśvabudhyābhyām aśvabudhyebhyaḥ
Ablativeaśvabudhyāt aśvabudhyābhyām aśvabudhyebhyaḥ
Genitiveaśvabudhyasya aśvabudhyayoḥ aśvabudhyānām
Locativeaśvabudhye aśvabudhyayoḥ aśvabudhyeṣu

Compound aśvabudhya -

Adverb -aśvabudhyam -aśvabudhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria