Declension table of ?aśvabudhnā

Deva

FeminineSingularDualPlural
Nominativeaśvabudhnā aśvabudhne aśvabudhnāḥ
Vocativeaśvabudhne aśvabudhne aśvabudhnāḥ
Accusativeaśvabudhnām aśvabudhne aśvabudhnāḥ
Instrumentalaśvabudhnayā aśvabudhnābhyām aśvabudhnābhiḥ
Dativeaśvabudhnāyai aśvabudhnābhyām aśvabudhnābhyaḥ
Ablativeaśvabudhnāyāḥ aśvabudhnābhyām aśvabudhnābhyaḥ
Genitiveaśvabudhnāyāḥ aśvabudhnayoḥ aśvabudhnānām
Locativeaśvabudhnāyām aśvabudhnayoḥ aśvabudhnāsu

Adverb -aśvabudhnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria