Declension table of ?aśvabudhna

Deva

NeuterSingularDualPlural
Nominativeaśvabudhnam aśvabudhne aśvabudhnāni
Vocativeaśvabudhna aśvabudhne aśvabudhnāni
Accusativeaśvabudhnam aśvabudhne aśvabudhnāni
Instrumentalaśvabudhnena aśvabudhnābhyām aśvabudhnaiḥ
Dativeaśvabudhnāya aśvabudhnābhyām aśvabudhnebhyaḥ
Ablativeaśvabudhnāt aśvabudhnābhyām aśvabudhnebhyaḥ
Genitiveaśvabudhnasya aśvabudhnayoḥ aśvabudhnānām
Locativeaśvabudhne aśvabudhnayoḥ aśvabudhneṣu

Compound aśvabudhna -

Adverb -aśvabudhnam -aśvabudhnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria