Declension table of ?aśvabudhna

Deva

MasculineSingularDualPlural
Nominativeaśvabudhnaḥ aśvabudhnau aśvabudhnāḥ
Vocativeaśvabudhna aśvabudhnau aśvabudhnāḥ
Accusativeaśvabudhnam aśvabudhnau aśvabudhnān
Instrumentalaśvabudhnena aśvabudhnābhyām aśvabudhnaiḥ aśvabudhnebhiḥ
Dativeaśvabudhnāya aśvabudhnābhyām aśvabudhnebhyaḥ
Ablativeaśvabudhnāt aśvabudhnābhyām aśvabudhnebhyaḥ
Genitiveaśvabudhnasya aśvabudhnayoḥ aśvabudhnānām
Locativeaśvabudhne aśvabudhnayoḥ aśvabudhneṣu

Compound aśvabudhna -

Adverb -aśvabudhnam -aśvabudhnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria