Declension table of ?aśvabhāra

Deva

MasculineSingularDualPlural
Nominativeaśvabhāraḥ aśvabhārau aśvabhārāḥ
Vocativeaśvabhāra aśvabhārau aśvabhārāḥ
Accusativeaśvabhāram aśvabhārau aśvabhārān
Instrumentalaśvabhāreṇa aśvabhārābhyām aśvabhāraiḥ aśvabhārebhiḥ
Dativeaśvabhārāya aśvabhārābhyām aśvabhārebhyaḥ
Ablativeaśvabhārāt aśvabhārābhyām aśvabhārebhyaḥ
Genitiveaśvabhārasya aśvabhārayoḥ aśvabhārāṇām
Locativeaśvabhāre aśvabhārayoḥ aśvabhāreṣu

Compound aśvabhāra -

Adverb -aśvabhāram -aśvabhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria