Declension table of ?aśvabandhana

Deva

NeuterSingularDualPlural
Nominativeaśvabandhanam aśvabandhane aśvabandhanāni
Vocativeaśvabandhana aśvabandhane aśvabandhanāni
Accusativeaśvabandhanam aśvabandhane aśvabandhanāni
Instrumentalaśvabandhanena aśvabandhanābhyām aśvabandhanaiḥ
Dativeaśvabandhanāya aśvabandhanābhyām aśvabandhanebhyaḥ
Ablativeaśvabandhanāt aśvabandhanābhyām aśvabandhanebhyaḥ
Genitiveaśvabandhanasya aśvabandhanayoḥ aśvabandhanānām
Locativeaśvabandhane aśvabandhanayoḥ aśvabandhaneṣu

Compound aśvabandhana -

Adverb -aśvabandhanam -aśvabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria