Declension table of ?aśvabandhana

Deva

MasculineSingularDualPlural
Nominativeaśvabandhanaḥ aśvabandhanau aśvabandhanāḥ
Vocativeaśvabandhana aśvabandhanau aśvabandhanāḥ
Accusativeaśvabandhanam aśvabandhanau aśvabandhanān
Instrumentalaśvabandhanena aśvabandhanābhyām aśvabandhanaiḥ aśvabandhanebhiḥ
Dativeaśvabandhanāya aśvabandhanābhyām aśvabandhanebhyaḥ
Ablativeaśvabandhanāt aśvabandhanābhyām aśvabandhanebhyaḥ
Genitiveaśvabandhanasya aśvabandhanayoḥ aśvabandhanānām
Locativeaśvabandhane aśvabandhanayoḥ aśvabandhaneṣu

Compound aśvabandhana -

Adverb -aśvabandhanam -aśvabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria