Declension table of ?aśvabandha

Deva

MasculineSingularDualPlural
Nominativeaśvabandhaḥ aśvabandhau aśvabandhāḥ
Vocativeaśvabandha aśvabandhau aśvabandhāḥ
Accusativeaśvabandham aśvabandhau aśvabandhān
Instrumentalaśvabandhena aśvabandhābhyām aśvabandhaiḥ aśvabandhebhiḥ
Dativeaśvabandhāya aśvabandhābhyām aśvabandhebhyaḥ
Ablativeaśvabandhāt aśvabandhābhyām aśvabandhebhyaḥ
Genitiveaśvabandhasya aśvabandhayoḥ aśvabandhānām
Locativeaśvabandhe aśvabandhayoḥ aśvabandheṣu

Compound aśvabandha -

Adverb -aśvabandham -aśvabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria