Declension table of ?aśvaballava

Deva

MasculineSingularDualPlural
Nominativeaśvaballavaḥ aśvaballavau aśvaballavāḥ
Vocativeaśvaballava aśvaballavau aśvaballavāḥ
Accusativeaśvaballavam aśvaballavau aśvaballavān
Instrumentalaśvaballavena aśvaballavābhyām aśvaballavaiḥ aśvaballavebhiḥ
Dativeaśvaballavāya aśvaballavābhyām aśvaballavebhyaḥ
Ablativeaśvaballavāt aśvaballavābhyām aśvaballavebhyaḥ
Genitiveaśvaballavasya aśvaballavayoḥ aśvaballavānām
Locativeaśvaballave aśvaballavayoḥ aśvaballaveṣu

Compound aśvaballava -

Adverb -aśvaballavam -aśvaballavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria