Declension table of ?aśvabāhu

Deva

MasculineSingularDualPlural
Nominativeaśvabāhuḥ aśvabāhū aśvabāhavaḥ
Vocativeaśvabāho aśvabāhū aśvabāhavaḥ
Accusativeaśvabāhum aśvabāhū aśvabāhūn
Instrumentalaśvabāhunā aśvabāhubhyām aśvabāhubhiḥ
Dativeaśvabāhave aśvabāhubhyām aśvabāhubhyaḥ
Ablativeaśvabāhoḥ aśvabāhubhyām aśvabāhubhyaḥ
Genitiveaśvabāhoḥ aśvabāhvoḥ aśvabāhūnām
Locativeaśvabāhau aśvabāhvoḥ aśvabāhuṣu

Compound aśvabāhu -

Adverb -aśvabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria