Declension table of ?aśvāyus

Deva

MasculineSingularDualPlural
Nominativeaśvāyuḥ aśvāyuṣau aśvāyuṣaḥ
Vocativeaśvāyuḥ aśvāyuṣau aśvāyuṣaḥ
Accusativeaśvāyuṣam aśvāyuṣau aśvāyuṣaḥ
Instrumentalaśvāyuṣā aśvāyurbhyām aśvāyurbhiḥ
Dativeaśvāyuṣe aśvāyurbhyām aśvāyurbhyaḥ
Ablativeaśvāyuṣaḥ aśvāyurbhyām aśvāyurbhyaḥ
Genitiveaśvāyuṣaḥ aśvāyuṣoḥ aśvāyuṣām
Locativeaśvāyuṣi aśvāyuṣoḥ aśvāyuḥṣu

Compound aśvāyus -

Adverb -aśvāyus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria