Declension table of ?aśvāyurveda

Deva

MasculineSingularDualPlural
Nominativeaśvāyurvedaḥ aśvāyurvedau aśvāyurvedāḥ
Vocativeaśvāyurveda aśvāyurvedau aśvāyurvedāḥ
Accusativeaśvāyurvedam aśvāyurvedau aśvāyurvedān
Instrumentalaśvāyurvedena aśvāyurvedābhyām aśvāyurvedaiḥ aśvāyurvedebhiḥ
Dativeaśvāyurvedāya aśvāyurvedābhyām aśvāyurvedebhyaḥ
Ablativeaśvāyurvedāt aśvāyurvedābhyām aśvāyurvedebhyaḥ
Genitiveaśvāyurvedasya aśvāyurvedayoḥ aśvāyurvedānām
Locativeaśvāyurvede aśvāyurvedayoḥ aśvāyurvedeṣu

Compound aśvāyurveda -

Adverb -aśvāyurvedam -aśvāyurvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria