Declension table of ?aśvāvatī

Deva

FeminineSingularDualPlural
Nominativeaśvāvatī aśvāvatyau aśvāvatyaḥ
Vocativeaśvāvati aśvāvatyau aśvāvatyaḥ
Accusativeaśvāvatīm aśvāvatyau aśvāvatīḥ
Instrumentalaśvāvatyā aśvāvatībhyām aśvāvatībhiḥ
Dativeaśvāvatyai aśvāvatībhyām aśvāvatībhyaḥ
Ablativeaśvāvatyāḥ aśvāvatībhyām aśvāvatībhyaḥ
Genitiveaśvāvatyāḥ aśvāvatyoḥ aśvāvatīnām
Locativeaśvāvatyām aśvāvatyoḥ aśvāvatīṣu

Compound aśvāvati - aśvāvatī -

Adverb -aśvāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria