Declension table of ?aśvāvatāra

Deva

MasculineSingularDualPlural
Nominativeaśvāvatāraḥ aśvāvatārau aśvāvatārāḥ
Vocativeaśvāvatāra aśvāvatārau aśvāvatārāḥ
Accusativeaśvāvatāram aśvāvatārau aśvāvatārān
Instrumentalaśvāvatāreṇa aśvāvatārābhyām aśvāvatāraiḥ aśvāvatārebhiḥ
Dativeaśvāvatārāya aśvāvatārābhyām aśvāvatārebhyaḥ
Ablativeaśvāvatārāt aśvāvatārābhyām aśvāvatārebhyaḥ
Genitiveaśvāvatārasya aśvāvatārayoḥ aśvāvatārāṇām
Locativeaśvāvatāre aśvāvatārayoḥ aśvāvatāreṣu

Compound aśvāvatāra -

Adverb -aśvāvatāram -aśvāvatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria