Declension table of ?aśvāvatā

Deva

FeminineSingularDualPlural
Nominativeaśvāvatā aśvāvate aśvāvatāḥ
Vocativeaśvāvate aśvāvate aśvāvatāḥ
Accusativeaśvāvatām aśvāvate aśvāvatāḥ
Instrumentalaśvāvatayā aśvāvatābhyām aśvāvatābhiḥ
Dativeaśvāvatāyai aśvāvatābhyām aśvāvatābhyaḥ
Ablativeaśvāvatāyāḥ aśvāvatābhyām aśvāvatābhyaḥ
Genitiveaśvāvatāyāḥ aśvāvatayoḥ aśvāvatānām
Locativeaśvāvatāyām aśvāvatayoḥ aśvāvatāsu

Adverb -aśvāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria