Declension table of ?aśvāvat

Deva

NeuterSingularDualPlural
Nominativeaśvāvat aśvāvantī aśvāvatī aśvāvanti
Vocativeaśvāvat aśvāvantī aśvāvatī aśvāvanti
Accusativeaśvāvat aśvāvantī aśvāvatī aśvāvanti
Instrumentalaśvāvatā aśvāvadbhyām aśvāvadbhiḥ
Dativeaśvāvate aśvāvadbhyām aśvāvadbhyaḥ
Ablativeaśvāvataḥ aśvāvadbhyām aśvāvadbhyaḥ
Genitiveaśvāvataḥ aśvāvatoḥ aśvāvatām
Locativeaśvāvati aśvāvatoḥ aśvāvatsu

Adverb -aśvāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria