Declension table of ?aśvāvat

Deva

MasculineSingularDualPlural
Nominativeaśvāvān aśvāvantau aśvāvantaḥ
Vocativeaśvāvan aśvāvantau aśvāvantaḥ
Accusativeaśvāvantam aśvāvantau aśvāvataḥ
Instrumentalaśvāvatā aśvāvadbhyām aśvāvadbhiḥ
Dativeaśvāvate aśvāvadbhyām aśvāvadbhyaḥ
Ablativeaśvāvataḥ aśvāvadbhyām aśvāvadbhyaḥ
Genitiveaśvāvataḥ aśvāvatoḥ aśvāvatām
Locativeaśvāvati aśvāvatoḥ aśvāvatsu

Compound aśvāvat -

Adverb -aśvāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria