Declension table of ?aśvāvarohikā

Deva

FeminineSingularDualPlural
Nominativeaśvāvarohikā aśvāvarohike aśvāvarohikāḥ
Vocativeaśvāvarohike aśvāvarohike aśvāvarohikāḥ
Accusativeaśvāvarohikām aśvāvarohike aśvāvarohikāḥ
Instrumentalaśvāvarohikayā aśvāvarohikābhyām aśvāvarohikābhiḥ
Dativeaśvāvarohikāyai aśvāvarohikābhyām aśvāvarohikābhyaḥ
Ablativeaśvāvarohikāyāḥ aśvāvarohikābhyām aśvāvarohikābhyaḥ
Genitiveaśvāvarohikāyāḥ aśvāvarohikayoḥ aśvāvarohikāṇām
Locativeaśvāvarohikāyām aśvāvarohikayoḥ aśvāvarohikāsu

Adverb -aśvāvarohikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria