Declension table of ?aśvāvarohaka

Deva

MasculineSingularDualPlural
Nominativeaśvāvarohakaḥ aśvāvarohakau aśvāvarohakāḥ
Vocativeaśvāvarohaka aśvāvarohakau aśvāvarohakāḥ
Accusativeaśvāvarohakam aśvāvarohakau aśvāvarohakān
Instrumentalaśvāvarohakeṇa aśvāvarohakābhyām aśvāvarohakaiḥ aśvāvarohakebhiḥ
Dativeaśvāvarohakāya aśvāvarohakābhyām aśvāvarohakebhyaḥ
Ablativeaśvāvarohakāt aśvāvarohakābhyām aśvāvarohakebhyaḥ
Genitiveaśvāvarohakasya aśvāvarohakayoḥ aśvāvarohakāṇām
Locativeaśvāvarohake aśvāvarohakayoḥ aśvāvarohakeṣu

Compound aśvāvarohaka -

Adverb -aśvāvarohakam -aśvāvarohakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria