Declension table of ?aśvārūḍhā

Deva

FeminineSingularDualPlural
Nominativeaśvārūḍhā aśvārūḍhe aśvārūḍhāḥ
Vocativeaśvārūḍhe aśvārūḍhe aśvārūḍhāḥ
Accusativeaśvārūḍhām aśvārūḍhe aśvārūḍhāḥ
Instrumentalaśvārūḍhayā aśvārūḍhābhyām aśvārūḍhābhiḥ
Dativeaśvārūḍhāyai aśvārūḍhābhyām aśvārūḍhābhyaḥ
Ablativeaśvārūḍhāyāḥ aśvārūḍhābhyām aśvārūḍhābhyaḥ
Genitiveaśvārūḍhāyāḥ aśvārūḍhayoḥ aśvārūḍhānām
Locativeaśvārūḍhāyām aśvārūḍhayoḥ aśvārūḍhāsu

Adverb -aśvārūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria