Declension table of ?aśvārūḍha

Deva

NeuterSingularDualPlural
Nominativeaśvārūḍham aśvārūḍhe aśvārūḍhāni
Vocativeaśvārūḍha aśvārūḍhe aśvārūḍhāni
Accusativeaśvārūḍham aśvārūḍhe aśvārūḍhāni
Instrumentalaśvārūḍhena aśvārūḍhābhyām aśvārūḍhaiḥ
Dativeaśvārūḍhāya aśvārūḍhābhyām aśvārūḍhebhyaḥ
Ablativeaśvārūḍhāt aśvārūḍhābhyām aśvārūḍhebhyaḥ
Genitiveaśvārūḍhasya aśvārūḍhayoḥ aśvārūḍhānām
Locativeaśvārūḍhe aśvārūḍhayoḥ aśvārūḍheṣu

Compound aśvārūḍha -

Adverb -aśvārūḍham -aśvārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria