Declension table of ?aśvārūḍha

Deva

MasculineSingularDualPlural
Nominativeaśvārūḍhaḥ aśvārūḍhau aśvārūḍhāḥ
Vocativeaśvārūḍha aśvārūḍhau aśvārūḍhāḥ
Accusativeaśvārūḍham aśvārūḍhau aśvārūḍhān
Instrumentalaśvārūḍhena aśvārūḍhābhyām aśvārūḍhaiḥ aśvārūḍhebhiḥ
Dativeaśvārūḍhāya aśvārūḍhābhyām aśvārūḍhebhyaḥ
Ablativeaśvārūḍhāt aśvārūḍhābhyām aśvārūḍhebhyaḥ
Genitiveaśvārūḍhasya aśvārūḍhayoḥ aśvārūḍhānām
Locativeaśvārūḍhe aśvārūḍhayoḥ aśvārūḍheṣu

Compound aśvārūḍha -

Adverb -aśvārūḍham -aśvārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria