Declension table of ?aśvāpad

Deva

FeminineSingularDualPlural
Nominativeaśvāpāt aśvāpadī aśvāpādau aśvāpādaḥ
Vocativeaśvāpāt aśvāpādau aśvāpādaḥ
Accusativeaśvāpādam aśvāpādau aśvāpādaḥ
Instrumentalaśvāpadā aśvāpādbhyām aśvāpādbhiḥ
Dativeaśvāpade aśvāpādbhyām aśvāpādbhyaḥ
Ablativeaśvāpadaḥ aśvāpādbhyām aśvāpādbhyaḥ
Genitiveaśvāpadaḥ aśvāpādoḥ aśvāpādām
Locativeaśvāpadi aśvāpādoḥ aśvāpātsu

Compound aśvāpat -

Adverb -aśvāpat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria