Declension table of ?aśvānusaraṇa

Deva

NeuterSingularDualPlural
Nominativeaśvānusaraṇam aśvānusaraṇe aśvānusaraṇāni
Vocativeaśvānusaraṇa aśvānusaraṇe aśvānusaraṇāni
Accusativeaśvānusaraṇam aśvānusaraṇe aśvānusaraṇāni
Instrumentalaśvānusaraṇena aśvānusaraṇābhyām aśvānusaraṇaiḥ
Dativeaśvānusaraṇāya aśvānusaraṇābhyām aśvānusaraṇebhyaḥ
Ablativeaśvānusaraṇāt aśvānusaraṇābhyām aśvānusaraṇebhyaḥ
Genitiveaśvānusaraṇasya aśvānusaraṇayoḥ aśvānusaraṇānām
Locativeaśvānusaraṇe aśvānusaraṇayoḥ aśvānusaraṇeṣu

Compound aśvānusaraṇa -

Adverb -aśvānusaraṇam -aśvānusaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria