Declension table of ?aśvānana

Deva

MasculineSingularDualPlural
Nominativeaśvānanaḥ aśvānanau aśvānanāḥ
Vocativeaśvānana aśvānanau aśvānanāḥ
Accusativeaśvānanam aśvānanau aśvānanān
Instrumentalaśvānanena aśvānanābhyām aśvānanaiḥ aśvānanebhiḥ
Dativeaśvānanāya aśvānanābhyām aśvānanebhyaḥ
Ablativeaśvānanāt aśvānanābhyām aśvānanebhyaḥ
Genitiveaśvānanasya aśvānanayoḥ aśvānanānām
Locativeaśvānane aśvānanayoḥ aśvānaneṣu

Compound aśvānana -

Adverb -aśvānanam -aśvānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria