Declension table of ?aśvāmukha

Deva

MasculineSingularDualPlural
Nominativeaśvāmukhaḥ aśvāmukhau aśvāmukhāḥ
Vocativeaśvāmukha aśvāmukhau aśvāmukhāḥ
Accusativeaśvāmukham aśvāmukhau aśvāmukhān
Instrumentalaśvāmukhena aśvāmukhābhyām aśvāmukhaiḥ aśvāmukhebhiḥ
Dativeaśvāmukhāya aśvāmukhābhyām aśvāmukhebhyaḥ
Ablativeaśvāmukhāt aśvāmukhābhyām aśvāmukhebhyaḥ
Genitiveaśvāmukhasya aśvāmukhayoḥ aśvāmukhānām
Locativeaśvāmukhe aśvāmukhayoḥ aśvāmukheṣu

Compound aśvāmukha -

Adverb -aśvāmukham -aśvāmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria