Declension table of ?aśvāmaghā

Deva

FeminineSingularDualPlural
Nominativeaśvāmaghā aśvāmaghe aśvāmaghāḥ
Vocativeaśvāmaghe aśvāmaghe aśvāmaghāḥ
Accusativeaśvāmaghām aśvāmaghe aśvāmaghāḥ
Instrumentalaśvāmaghayā aśvāmaghābhyām aśvāmaghābhiḥ
Dativeaśvāmaghāyai aśvāmaghābhyām aśvāmaghābhyaḥ
Ablativeaśvāmaghāyāḥ aśvāmaghābhyām aśvāmaghābhyaḥ
Genitiveaśvāmaghāyāḥ aśvāmaghayoḥ aśvāmaghānām
Locativeaśvāmaghāyām aśvāmaghayoḥ aśvāmaghāsu

Adverb -aśvāmagham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria