Declension table of ?aśvāmagha

Deva

NeuterSingularDualPlural
Nominativeaśvāmagham aśvāmaghe aśvāmaghāni
Vocativeaśvāmagha aśvāmaghe aśvāmaghāni
Accusativeaśvāmagham aśvāmaghe aśvāmaghāni
Instrumentalaśvāmaghena aśvāmaghābhyām aśvāmaghaiḥ
Dativeaśvāmaghāya aśvāmaghābhyām aśvāmaghebhyaḥ
Ablativeaśvāmaghāt aśvāmaghābhyām aśvāmaghebhyaḥ
Genitiveaśvāmaghasya aśvāmaghayoḥ aśvāmaghānām
Locativeaśvāmaghe aśvāmaghayoḥ aśvāmagheṣu

Compound aśvāmagha -

Adverb -aśvāmagham -aśvāmaghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria