Declension table of ?aśvākṣa

Deva

MasculineSingularDualPlural
Nominativeaśvākṣaḥ aśvākṣau aśvākṣāḥ
Vocativeaśvākṣa aśvākṣau aśvākṣāḥ
Accusativeaśvākṣam aśvākṣau aśvākṣān
Instrumentalaśvākṣeṇa aśvākṣābhyām aśvākṣaiḥ aśvākṣebhiḥ
Dativeaśvākṣāya aśvākṣābhyām aśvākṣebhyaḥ
Ablativeaśvākṣāt aśvākṣābhyām aśvākṣebhyaḥ
Genitiveaśvākṣasya aśvākṣayoḥ aśvākṣāṇām
Locativeaśvākṣe aśvākṣayoḥ aśvākṣeṣu

Compound aśvākṣa -

Adverb -aśvākṣam -aśvākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria