Declension table of ?aśvājanī

Deva

FeminineSingularDualPlural
Nominativeaśvājanī aśvājanyau aśvājanyaḥ
Vocativeaśvājani aśvājanyau aśvājanyaḥ
Accusativeaśvājanīm aśvājanyau aśvājanīḥ
Instrumentalaśvājanyā aśvājanībhyām aśvājanībhiḥ
Dativeaśvājanyai aśvājanībhyām aśvājanībhyaḥ
Ablativeaśvājanyāḥ aśvājanībhyām aśvājanībhyaḥ
Genitiveaśvājanyāḥ aśvājanyoḥ aśvājanīnām
Locativeaśvājanyām aśvājanyoḥ aśvājanīṣu

Compound aśvājani - aśvājanī -

Adverb -aśvājani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria