Declension table of ?aśvājāneya

Deva

MasculineSingularDualPlural
Nominativeaśvājāneyaḥ aśvājāneyau aśvājāneyāḥ
Vocativeaśvājāneya aśvājāneyau aśvājāneyāḥ
Accusativeaśvājāneyam aśvājāneyau aśvājāneyān
Instrumentalaśvājāneyena aśvājāneyābhyām aśvājāneyaiḥ aśvājāneyebhiḥ
Dativeaśvājāneyāya aśvājāneyābhyām aśvājāneyebhyaḥ
Ablativeaśvājāneyāt aśvājāneyābhyām aśvājāneyebhyaḥ
Genitiveaśvājāneyasya aśvājāneyayoḥ aśvājāneyānām
Locativeaśvājāneye aśvājāneyayoḥ aśvājāneyeṣu

Compound aśvājāneya -

Adverb -aśvājāneyam -aśvājāneyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria