Declension table of ?aśvādhyakṣa

Deva

MasculineSingularDualPlural
Nominativeaśvādhyakṣaḥ aśvādhyakṣau aśvādhyakṣāḥ
Vocativeaśvādhyakṣa aśvādhyakṣau aśvādhyakṣāḥ
Accusativeaśvādhyakṣam aśvādhyakṣau aśvādhyakṣān
Instrumentalaśvādhyakṣeṇa aśvādhyakṣābhyām aśvādhyakṣaiḥ aśvādhyakṣebhiḥ
Dativeaśvādhyakṣāya aśvādhyakṣābhyām aśvādhyakṣebhyaḥ
Ablativeaśvādhyakṣāt aśvādhyakṣābhyām aśvādhyakṣebhyaḥ
Genitiveaśvādhyakṣasya aśvādhyakṣayoḥ aśvādhyakṣāṇām
Locativeaśvādhyakṣe aśvādhyakṣayoḥ aśvādhyakṣeṣu

Compound aśvādhyakṣa -

Adverb -aśvādhyakṣam -aśvādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria