Declension table of ?aśvādhikā

Deva

FeminineSingularDualPlural
Nominativeaśvādhikā aśvādhike aśvādhikāḥ
Vocativeaśvādhike aśvādhike aśvādhikāḥ
Accusativeaśvādhikām aśvādhike aśvādhikāḥ
Instrumentalaśvādhikayā aśvādhikābhyām aśvādhikābhiḥ
Dativeaśvādhikāyai aśvādhikābhyām aśvādhikābhyaḥ
Ablativeaśvādhikāyāḥ aśvādhikābhyām aśvādhikābhyaḥ
Genitiveaśvādhikāyāḥ aśvādhikayoḥ aśvādhikānām
Locativeaśvādhikāyām aśvādhikayoḥ aśvādhikāsu

Adverb -aśvādhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria