Declension table of ?aśvādhika

Deva

NeuterSingularDualPlural
Nominativeaśvādhikam aśvādhike aśvādhikāni
Vocativeaśvādhika aśvādhike aśvādhikāni
Accusativeaśvādhikam aśvādhike aśvādhikāni
Instrumentalaśvādhikena aśvādhikābhyām aśvādhikaiḥ
Dativeaśvādhikāya aśvādhikābhyām aśvādhikebhyaḥ
Ablativeaśvādhikāt aśvādhikābhyām aśvādhikebhyaḥ
Genitiveaśvādhikasya aśvādhikayoḥ aśvādhikānām
Locativeaśvādhike aśvādhikayoḥ aśvādhikeṣu

Compound aśvādhika -

Adverb -aśvādhikam -aśvādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria