Declension table of ?aśvādhika

Deva

MasculineSingularDualPlural
Nominativeaśvādhikaḥ aśvādhikau aśvādhikāḥ
Vocativeaśvādhika aśvādhikau aśvādhikāḥ
Accusativeaśvādhikam aśvādhikau aśvādhikān
Instrumentalaśvādhikena aśvādhikābhyām aśvādhikaiḥ aśvādhikebhiḥ
Dativeaśvādhikāya aśvādhikābhyām aśvādhikebhyaḥ
Ablativeaśvādhikāt aśvādhikābhyām aśvādhikebhyaḥ
Genitiveaśvādhikasya aśvādhikayoḥ aśvādhikānām
Locativeaśvādhike aśvādhikayoḥ aśvādhikeṣu

Compound aśvādhika -

Adverb -aśvādhikam -aśvādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria