Declension table of ?aśvābhidhānīkṛta

Deva

NeuterSingularDualPlural
Nominativeaśvābhidhānīkṛtam aśvābhidhānīkṛte aśvābhidhānīkṛtāni
Vocativeaśvābhidhānīkṛta aśvābhidhānīkṛte aśvābhidhānīkṛtāni
Accusativeaśvābhidhānīkṛtam aśvābhidhānīkṛte aśvābhidhānīkṛtāni
Instrumentalaśvābhidhānīkṛtena aśvābhidhānīkṛtābhyām aśvābhidhānīkṛtaiḥ
Dativeaśvābhidhānīkṛtāya aśvābhidhānīkṛtābhyām aśvābhidhānīkṛtebhyaḥ
Ablativeaśvābhidhānīkṛtāt aśvābhidhānīkṛtābhyām aśvābhidhānīkṛtebhyaḥ
Genitiveaśvābhidhānīkṛtasya aśvābhidhānīkṛtayoḥ aśvābhidhānīkṛtānām
Locativeaśvābhidhānīkṛte aśvābhidhānīkṛtayoḥ aśvābhidhānīkṛteṣu

Compound aśvābhidhānīkṛta -

Adverb -aśvābhidhānīkṛtam -aśvābhidhānīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria