Declension table of ?aśvābhidhānīkṛta

Deva

MasculineSingularDualPlural
Nominativeaśvābhidhānīkṛtaḥ aśvābhidhānīkṛtau aśvābhidhānīkṛtāḥ
Vocativeaśvābhidhānīkṛta aśvābhidhānīkṛtau aśvābhidhānīkṛtāḥ
Accusativeaśvābhidhānīkṛtam aśvābhidhānīkṛtau aśvābhidhānīkṛtān
Instrumentalaśvābhidhānīkṛtena aśvābhidhānīkṛtābhyām aśvābhidhānīkṛtaiḥ aśvābhidhānīkṛtebhiḥ
Dativeaśvābhidhānīkṛtāya aśvābhidhānīkṛtābhyām aśvābhidhānīkṛtebhyaḥ
Ablativeaśvābhidhānīkṛtāt aśvābhidhānīkṛtābhyām aśvābhidhānīkṛtebhyaḥ
Genitiveaśvābhidhānīkṛtasya aśvābhidhānīkṛtayoḥ aśvābhidhānīkṛtānām
Locativeaśvābhidhānīkṛte aśvābhidhānīkṛtayoḥ aśvābhidhānīkṛteṣu

Compound aśvābhidhānīkṛta -

Adverb -aśvābhidhānīkṛtam -aśvābhidhānīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria