Declension table of ?aśvābhidhānī

Deva

FeminineSingularDualPlural
Nominativeaśvābhidhānī aśvābhidhānyau aśvābhidhānyaḥ
Vocativeaśvābhidhāni aśvābhidhānyau aśvābhidhānyaḥ
Accusativeaśvābhidhānīm aśvābhidhānyau aśvābhidhānīḥ
Instrumentalaśvābhidhānyā aśvābhidhānībhyām aśvābhidhānībhiḥ
Dativeaśvābhidhānyai aśvābhidhānībhyām aśvābhidhānībhyaḥ
Ablativeaśvābhidhānyāḥ aśvābhidhānībhyām aśvābhidhānībhyaḥ
Genitiveaśvābhidhānyāḥ aśvābhidhānyoḥ aśvābhidhānīnām
Locativeaśvābhidhānyām aśvābhidhānyoḥ aśvābhidhānīṣu

Compound aśvābhidhāni - aśvābhidhānī -

Adverb -aśvābhidhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria