Declension table of ?aśvaṣaḍgava

Deva

NeuterSingularDualPlural
Nominativeaśvaṣaḍgavam aśvaṣaḍgave aśvaṣaḍgavāni
Vocativeaśvaṣaḍgava aśvaṣaḍgave aśvaṣaḍgavāni
Accusativeaśvaṣaḍgavam aśvaṣaḍgave aśvaṣaḍgavāni
Instrumentalaśvaṣaḍgavena aśvaṣaḍgavābhyām aśvaṣaḍgavaiḥ
Dativeaśvaṣaḍgavāya aśvaṣaḍgavābhyām aśvaṣaḍgavebhyaḥ
Ablativeaśvaṣaḍgavāt aśvaṣaḍgavābhyām aśvaṣaḍgavebhyaḥ
Genitiveaśvaṣaḍgavasya aśvaṣaḍgavayoḥ aśvaṣaḍgavānām
Locativeaśvaṣaḍgave aśvaṣaḍgavayoḥ aśvaṣaḍgaveṣu

Compound aśvaṣaḍgava -

Adverb -aśvaṣaḍgavam -aśvaṣaḍgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria