Declension table of ?aśuśrūṣu_ā

Deva

FeminineSingularDualPlural
Nominativeaśuśrūṣu_ā aśuśrūṣu_e aśuśrūṣu_āḥ
Vocativeaśuśrūṣu_e aśuśrūṣu_e aśuśrūṣu_āḥ
Accusativeaśuśrūṣu_ām aśuśrūṣu_e aśuśrūṣu_āḥ
Instrumentalaśuśrūṣu_ayā aśuśrūṣu_ābhyām aśuśrūṣu_ābhiḥ
Dativeaśuśrūṣu_āyai aśuśrūṣu_ābhyām aśuśrūṣu_ābhyaḥ
Ablativeaśuśrūṣu_āyāḥ aśuśrūṣu_ābhyām aśuśrūṣu_ābhyaḥ
Genitiveaśuśrūṣu_āyāḥ aśuśrūṣu_ayoḥ aśuśrūṣu_ānām
Locativeaśuśrūṣu_āyām aśuśrūṣu_ayoḥ aśuśrūṣu_āsu

Adverb -aśuśrūṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria