Declension table of aśuśrūṣu

Deva

MasculineSingularDualPlural
Nominativeaśuśrūṣuḥ aśuśrūṣū aśuśrūṣavaḥ
Vocativeaśuśrūṣo aśuśrūṣū aśuśrūṣavaḥ
Accusativeaśuśrūṣum aśuśrūṣū aśuśrūṣūn
Instrumentalaśuśrūṣuṇā aśuśrūṣubhyām aśuśrūṣubhiḥ
Dativeaśuśrūṣave aśuśrūṣubhyām aśuśrūṣubhyaḥ
Ablativeaśuśrūṣoḥ aśuśrūṣubhyām aśuśrūṣubhyaḥ
Genitiveaśuśrūṣoḥ aśuśrūṣvoḥ aśuśrūṣūṇām
Locativeaśuśrūṣau aśuśrūṣvoḥ aśuśrūṣuṣu

Compound aśuśrūṣu -

Adverb -aśuśrūṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria