Declension table of ?aśūnyaśayanadvitīyā

Deva

FeminineSingularDualPlural
Nominativeaśūnyaśayanadvitīyā aśūnyaśayanadvitīye aśūnyaśayanadvitīyāḥ
Vocativeaśūnyaśayanadvitīye aśūnyaśayanadvitīye aśūnyaśayanadvitīyāḥ
Accusativeaśūnyaśayanadvitīyām aśūnyaśayanadvitīye aśūnyaśayanadvitīyāḥ
Instrumentalaśūnyaśayanadvitīyayā aśūnyaśayanadvitīyābhyām aśūnyaśayanadvitīyābhiḥ
Dativeaśūnyaśayanadvitīyāyai aśūnyaśayanadvitīyābhyām aśūnyaśayanadvitīyābhyaḥ
Ablativeaśūnyaśayanadvitīyāyāḥ aśūnyaśayanadvitīyābhyām aśūnyaśayanadvitīyābhyaḥ
Genitiveaśūnyaśayanadvitīyāyāḥ aśūnyaśayanadvitīyayoḥ aśūnyaśayanadvitīyānām
Locativeaśūnyaśayanadvitīyāyām aśūnyaśayanadvitīyayoḥ aśūnyaśayanadvitīyāsu

Adverb -aśūnyaśayanadvitīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria