Declension table of ?aśūdrocchiṣṭinī

Deva

FeminineSingularDualPlural
Nominativeaśūdrocchiṣṭinī aśūdrocchiṣṭinyau aśūdrocchiṣṭinyaḥ
Vocativeaśūdrocchiṣṭini aśūdrocchiṣṭinyau aśūdrocchiṣṭinyaḥ
Accusativeaśūdrocchiṣṭinīm aśūdrocchiṣṭinyau aśūdrocchiṣṭinīḥ
Instrumentalaśūdrocchiṣṭinyā aśūdrocchiṣṭinībhyām aśūdrocchiṣṭinībhiḥ
Dativeaśūdrocchiṣṭinyai aśūdrocchiṣṭinībhyām aśūdrocchiṣṭinībhyaḥ
Ablativeaśūdrocchiṣṭinyāḥ aśūdrocchiṣṭinībhyām aśūdrocchiṣṭinībhyaḥ
Genitiveaśūdrocchiṣṭinyāḥ aśūdrocchiṣṭinyoḥ aśūdrocchiṣṭinīnām
Locativeaśūdrocchiṣṭinyām aśūdrocchiṣṭinyoḥ aśūdrocchiṣṭinīṣu

Compound aśūdrocchiṣṭini - aśūdrocchiṣṭinī -

Adverb -aśūdrocchiṣṭini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria