Declension table of ?aśūdrocchiṣṭin

Deva

MasculineSingularDualPlural
Nominativeaśūdrocchiṣṭī aśūdrocchiṣṭinau aśūdrocchiṣṭinaḥ
Vocativeaśūdrocchiṣṭin aśūdrocchiṣṭinau aśūdrocchiṣṭinaḥ
Accusativeaśūdrocchiṣṭinam aśūdrocchiṣṭinau aśūdrocchiṣṭinaḥ
Instrumentalaśūdrocchiṣṭinā aśūdrocchiṣṭibhyām aśūdrocchiṣṭibhiḥ
Dativeaśūdrocchiṣṭine aśūdrocchiṣṭibhyām aśūdrocchiṣṭibhyaḥ
Ablativeaśūdrocchiṣṭinaḥ aśūdrocchiṣṭibhyām aśūdrocchiṣṭibhyaḥ
Genitiveaśūdrocchiṣṭinaḥ aśūdrocchiṣṭinoḥ aśūdrocchiṣṭinām
Locativeaśūdrocchiṣṭini aśūdrocchiṣṭinoḥ aśūdrocchiṣṭiṣu

Compound aśūdrocchiṣṭi -

Adverb -aśūdrocchiṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria