Declension table of ?aśuklavat

Deva

NeuterSingularDualPlural
Nominativeaśuklavat aśuklavantī aśuklavatī aśuklavanti
Vocativeaśuklavat aśuklavantī aśuklavatī aśuklavanti
Accusativeaśuklavat aśuklavantī aśuklavatī aśuklavanti
Instrumentalaśuklavatā aśuklavadbhyām aśuklavadbhiḥ
Dativeaśuklavate aśuklavadbhyām aśuklavadbhyaḥ
Ablativeaśuklavataḥ aśuklavadbhyām aśuklavadbhyaḥ
Genitiveaśuklavataḥ aśuklavatoḥ aśuklavatām
Locativeaśuklavati aśuklavatoḥ aśuklavatsu

Adverb -aśuklavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria