Declension table of ?aśuklavat

Deva

MasculineSingularDualPlural
Nominativeaśuklavān aśuklavantau aśuklavantaḥ
Vocativeaśuklavan aśuklavantau aśuklavantaḥ
Accusativeaśuklavantam aśuklavantau aśuklavataḥ
Instrumentalaśuklavatā aśuklavadbhyām aśuklavadbhiḥ
Dativeaśuklavate aśuklavadbhyām aśuklavadbhyaḥ
Ablativeaśuklavataḥ aśuklavadbhyām aśuklavadbhyaḥ
Genitiveaśuklavataḥ aśuklavatoḥ aśuklavatām
Locativeaśuklavati aśuklavatoḥ aśuklavatsu

Compound aśuklavat -

Adverb -aśuklavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria